वांछित मन्त्र चुनें

आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिन्द्र॑नासत्या गतम् । दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥

अंग्रेज़ी लिप्यंतरण

ā me asya pratīvyam indranāsatyā gatam | devā devebhir adya sacanastamā ||

पद पाठ

आ । मे॒ । अ॒स्य । प्र॒ती॒व्य॑म् । इन्द्र॑नासत्या । ग॒त॒म् । दे॒वा । दे॒वेभिः॑ । अ॒द्य । स॒चनः॑ऽतमा ॥ ८.२६.८

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:8 | अष्टक:6» अध्याय:2» वर्ग:27» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी को कहते हैं।

पदार्थान्वयभाषाः - (इन्द्रनासत्या) हे महापुरुषसमान असत्यरहित (देवा) हे दिव्यगुणयुक्त राजा तथा मन्त्रिदल ! आप दोनों (सचस्तमा) अतिशय मिलने मिलानेवाले हैं। वे आप (देवेभिः) अन्यान्य देवगणों के साथ (अद्य) आज (अस्य+मे) इस मेरे उपासक के (प्रतीव्यम्) कर्मों की रक्षा करने के लिये (आगतम्) आवें ॥८॥
भावार्थभाषाः - अपने शुभ कर्म में अच्छे-२ पुरुषों को बुलाकर सत्कार करे ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेवाह।

पदार्थान्वयभाषाः - हे इन्द्रनासत्या=हे इन्द्रेण समौ नासत्यौ। देवा=देवौ। सचनस्तमा=“सच समवाये” अतिशयेन समवेतनस्वभावौ=संमेलनवन्तौ। युवाम्। देवेभिः=देवैः सह। अद्य। अस्य=ममोपासकस्य। प्रतीव्यम्=कर्म रक्षितुम्। आगतम्=आगच्छतम् ॥८॥